• वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जडे‚ न तु खलु तयोर्ज्ञाने शक्तिं करोत्यपहन्ति वा। भवति हि पुनर्भूयान्भेदः फलं प्रति तद्यथा‚ प्रभवति शुचिर्बिम्बग्राहे मणिर्न मृदादयः।।       अधीतिबोधाचरणप्रचारणैः दशाश्चतस्रः प्रणयन्नुपाधिभिः। चतुर्दशत्वं कृतवान्कुतः स्वयं न वेद्यि विद्यासु चतुर्दशस्वयम्।।       देवो रूष्टे गुरुस्त्राता, गुरो: रुष्टे न कश्चन। गुरुस्त्राता गुरुस्त्राता, गुरुस्त्राता न संशयः।।       अनागतविधाता च, प्रत्युत्पन्नगतिस्तथाl द्वावेतौ सुखमेवेते, यद्भविष्यो विनश्यतिll      

    Sanskrit Shauryam Publication

    # Cover Name Author Publisher Price Pages Link
    1सन्तों का संस्कृत साहित्यडाॅ.राजकुमारपरिमल पब्लिकेशन्स ₹350200   Buy
    2भारतीय काव्यशास्त्र चिन्तन डाॅ.राजकुमारशिवालिक प्रकाशन, दिल्ली, वाराणसी ₹695250   Buy
    3संस्कृतशौर्यम् (UPPGT)डाॅ.राजकुमारप्रवालिका पब्लिकेशन,प्रयागराज, उत्तर प्रदेश ₹505568   Buy
    4संस्कृतशौर्यम् (UPLT SANSKRIT)डाॅ.राजकुमारप्रवालिका पब्लिकेशन,प्रयागराज, उत्तर प्रदेश ₹400416   Buy
    5संस्कृतशौर्यम् (UPTGT)डाॅ.राजकुमारप्रवालिका पब्लिकेशन,प्रयागराज, उत्तर प्रदेश ₹505575   Buy